कक्षा VIII संस्कृत कक्षा परीक्षा-2
पाठ्यक्रम- ४ सदैव पुरतो निधेहि चरणम्, ५ कंटकेनैव कंटकम् (मात्र अनुवाद), ६ गृहं शून्यं सुतां विना (मात्र शब्दार्थ), संधि
वेंकटेश्वर सिग्नेचर स्कूल, रायपुर
अर्धवार्षिक परीक्षा (2024-2025)
कक्षा VIII संस्कृत
पुनरावृत्ति परीक्षा- 2
दिनांक पूर्णांक- 20
1- अधोलिखितस्य गद्यांशस्य हिंदी अनुवादं लिखत- 5
समीपे एका लोमशिका बदरी-गुल्मानां पृष्ठे निलीना एतां वार्ता शृणोति स्म। सा सहसा चञ्चलमुपसृत्य कथयति - "का वार्ता? माम् अपि विज्ञापय।" सः अवदत् "अहह मातृस्वसः! अवसरे त्वं समागतवती। मया अस्य व्याघ्रस्य प्राणाः रक्षिताः, परम् एषः मामेव खादितुम् इच्छति।" तदनन्तरं सः लोमशिकायै निखिलां कथां न्यवेदयत्।
2- अधोलिखितस्य गीतस्य हिंदी भावार्थं लिखत- 1x5=5
पथि पाषाणाः विषमाः प्रखराः।
हिंस्त्राः पशवः परितो घोराः।।
सुदुष्करं खलु यद्यपि गमनम्।
सदैव पुरतो निधेहि चरणम्।।
जहीहि भीतिं भज-भज शक्तिम्।
विधेहि राष्ट्रे तथाऽनुरक्तिम्।।
कुरु कुरु सततं ध्येय-स्मरणम्।
सदैव पुरतो निधेहि चरणम्।।
3- अधोलिखितानां सन्धिपदानां उचितं भेदं लिखत- 5x1=5
(i) पाठारम्भ: (ii) गायक: (iii) एकैकम्
(iv) देवेश: (v) कवींद्र:
4- अधोलिखितानां शब्दानां अर्थं लिखत- 5x1=5
(i) उद्विग्ना (ii) कुक्षौ (iii) जहीहि

टिप्पणियाँ
एक टिप्पणी भेजें
आपका बहुत-बहुत धन्यवाद....🙏🏻🙏🏻🙏🏻