Class VIII Sanskrit Revision test paper-I (कक्षा VIII संस्कृत पुनरावृत्ति परीक्षा- I)
समय सीमा- 40 मिनट कुल अंक- 20
विषय-
पाठ 1 सुभाषितानि
पाठ 8 संसारसागरस्य नायका:
पाठ 9 सप्तभगिन्य:
कक्षा- VIII पूर्णांक: 20
दिनांक: 09/02/25 समय: 40 मिनट
प्रश्न 1 अधोलिखितश्लोकं व्याख्यां लिखत- 5
चिन्तनीया हि विपदाम् आदावेव प्रतिक्रियाः।
न कूपखननं युक्तं प्रदीप्ते वह्निना गृहे ।।
प्रश्न 2- अधोलिखितप्रश्नेषु पंचप्रश्नानां उत्तरं (एकपदेन) लिखत- 5x1=5
(i) सप्तभगिनी-प्रदेशे कः उद्योगः सर्वप्रमुखः?
(ii) कार्यसमाप्तौ वेतनानि अतिरिच्य गजधरेभ्यः किं प्रदीयते स्म?
(iii) प्राचीनेतिहासे काः स्वाधीनाः आसन्?
(iv) मधुमक्षिका किं जनयति?
(v) कस्य राज्यस्य भागेषु गजधरः शब्दः प्रयुज्यते?
(vi) अर्थिनः केभ्यः विमुखा न यान्ति?
प्रश्न 3- अधोलिखितप्रश्नेषु पंचप्रश्नानां उत्तरं (पूर्णवाक्येन) लिखत- 5x1=5
(i) व्यसनिन: किं नश्यति?
(ii) तडागाः कुत्र निर्मीयन्ते स्म?
(iii) मधुरसूक्तरस के सृजन्ति?
(iv) भगिनीसप्तके कानि राज्यानि सन्ति?
(v) के सम्माननीयाः?
(vi) वंशवृक्षवस्तूनाम् उपयोगः कुत्र क्रियते?
प्रश्न 4- अधोलिखितेषु यथापेक्षितं सन्धिं/विच्छेदं कुरुत- 4x0.5=2
(निम्नलिखित में यथापेक्षित संधि या संधि -विच्छेद कीजिए-)
(क) अद्य + अपि = ………………….
(ख) …………………. + …………………. = स्मरणार्थम्।
(ग) इति + अस्मिन् = ………………….
(घ) …………………. + …………………. = एतेष्वेव
प्रश्न 5- अधोलिखितशब्देषु शब्दानां अर्थं लिखत- 6x0.5=03
(i) पिशुनस्य | (ii) नाम्नि | (iii) जिज्ञासा |
(iv) संशयः | (v) कूपखननं | (vi) उद्भूता |
टिप्पणियाँ
एक टिप्पणी भेजें
आपका बहुत-बहुत धन्यवाद....🙏🏻🙏🏻🙏🏻