Class VIII Sanskrit Revision test paper-III (कक्षा VIII संस्कृत पुनरावृत्ति परीक्षा- III)
व्याकरण
कारकम्
प्रत्ययः
संख्या- (५१-१००)
शब्द रूप
‘यत्’, ‘इदम्’ (तीनों लिंगों में) तथा ‘मातृ’
धातु रूप-
‘भ्रम्’ तथा ‘इष्’ पाँचों लकारों में
दिनांक:_________ पूर्णांक: 50
1. अधिलिखितानां पदानां उचितकारकं लिखत- 10x1=10
(i) वषट् (ii) समम् (iii) परित: (iv) सह (v) उभयत:
(vi) स्वाहा (vii) सार्धं (viii) सर्वतः (ix) अलम् (x) स्वधा
2. अधोलिखितानां पदानां योजयित्वा उचितं पदं लिखत- 5x1=5
(i) पठ्+क्त्वा= _________ (ii) वि+हस्+ल्यप्= _________________
(iii) नी+तुमुन्= ___________ (iv) चल्+तुमुन्= ___________________
(v) हस्+क्त्वा = ___________
3. अधोलिखितेषु पदेषु उचितप्रत्ययं लिखत- 5x1=5
(i) वदित्वा (ii) हसितुम् (iii) विहस्य
(iv) उपगम् (v) धावित्वा
4. 91 अंकात् १०० अंकपर्यन्तं संख्या संस्कृतभाषायां लिखत- 10x1=10
5. शब्दरूपाधारिता: प्रश्नाः- 10x1=10
(i) 'यत्' पुल्लिंग शब्दस्य चतुर्थी विभक्ति बहुवचनं लिखत।
(ii) 'मातृ' शब्दस्य तृतीया विभक्ति एकवचनं लिखत।
(iii) 'यत्' नपुंसकलिंग शब्दस्य षष्ठी विभक्ति द्विवचनं लिखत।
(iv) 'इदम्' पुल्लिंग शब्दस्य द्वितीया विभक्ति एकवचनं लिखत।
(v) 'मातृ' शब्दस्य सप्तमी विभक्ति द्विवचनं लिखत।
(vi) 'इदम्' नपुंसकलिंग शब्दस्य षष्ठी विभक्ति बहुवचनं लिखत।
(vii) 'यत्' स्त्रीलिंग शब्दस्य पंचमी विभक्ति एकवचनं लिखत।
(viii) 'मातृ' शब्दस्य द्वितीया विभक्ति बहुवचनं लिखत।
(ix)'इदम्' स्त्रीलिंग शब्दस्य पंचमी विभक्ति एकवचनं लिखत।
(x) 'इदम्' नपुंसकलिंग शब्दस्य तृतीया विभक्ति एकवचनं लिखत।
6. धातुरूपाधारिता: प्रश्नाः- 10x1=10
(i) 'भ्रम्' धातो: लंगलकारस्य उत्तमपुरुषस्य एकवचनं लिखत।
(ii) 'इष्' धातो: लृट्लकारस्य मध्यमपुरुषस्य द्विवचनं लिखत।
(iii) 'भ्रम्' धातो: लोट्लकारस्य प्रथमपुरुषस्य बहुवचनं लिखत।
(iv) 'इष्' धातो: लट्लकारस्य प्रथमपुरुषस्य एकवचनं लिखत।
(v) 'भ्रम्' धातो: विधिलिंगलकारस्य मध्यमपुरुषस्य द्विवचनं लिखत।
(vi) 'इष्' धातो: लट्लकारस्य मध्यमपुरुषस्य बहुवचनं लिखत।
(vii) 'भ्रम्' धातो: लोट्लकारस्य प्रथमपुरुषस्य एकवचनं लिखत।
(viii) 'इष्' धातो: लंगलकारस्य मध्यमपुरुषस्य द्विवचनं लिखत।
(ix) 'भ्रम्' धातो: लृट्लकारस्य उत्तमपुरुषस्य बहुवचनं लिखत।
(x) 'इष्' धातो: लोट्लकारस्य मध्यमपुरुषस्य द्विवचनं लिखत।
(i) वषट् (ii) समम् (iii) परित: (iv) सह (v) उभयत:
(vi) स्वाहा (vii) सार्धं (viii) सर्वतः (ix) अलम् (x) स्वधा
2. अधोलिखितानां पदानां योजयित्वा उचितं पदं लिखत- 5x1=5
(i) पठ्+क्त्वा= _________ (ii) वि+हस्+ल्यप्= _________________
(iii) नी+तुमुन्= ___________ (iv) चल्+तुमुन्= ___________________
(v) हस्+क्त्वा = ___________
3. अधोलिखितेषु पदेषु उचितप्रत्ययं लिखत- 5x1=5
(i) वदित्वा (ii) हसितुम् (iii) विहस्य
(iv) उपगम् (v) धावित्वा
4. 91 अंकात् १०० अंकपर्यन्तं संख्या संस्कृतभाषायां लिखत- 10x1=10
5. शब्दरूपाधारिता: प्रश्नाः- 10x1=10
(i) 'यत्' पुल्लिंग शब्दस्य चतुर्थी विभक्ति बहुवचनं लिखत।
(ii) 'मातृ' शब्दस्य तृतीया विभक्ति एकवचनं लिखत।
(iii) 'यत्' नपुंसकलिंग शब्दस्य षष्ठी विभक्ति द्विवचनं लिखत।
(iv) 'इदम्' पुल्लिंग शब्दस्य द्वितीया विभक्ति एकवचनं लिखत।
(v) 'मातृ' शब्दस्य सप्तमी विभक्ति द्विवचनं लिखत।
(vi) 'इदम्' नपुंसकलिंग शब्दस्य षष्ठी विभक्ति बहुवचनं लिखत।
(vii) 'यत्' स्त्रीलिंग शब्दस्य पंचमी विभक्ति एकवचनं लिखत।
(viii) 'मातृ' शब्दस्य द्वितीया विभक्ति बहुवचनं लिखत।
(ix)'इदम्' स्त्रीलिंग शब्दस्य पंचमी विभक्ति एकवचनं लिखत।
(x) 'इदम्' नपुंसकलिंग शब्दस्य तृतीया विभक्ति एकवचनं लिखत।
6. धातुरूपाधारिता: प्रश्नाः- 10x1=10
(i) 'भ्रम्' धातो: लंगलकारस्य उत्तमपुरुषस्य एकवचनं लिखत।
(ii) 'इष्' धातो: लृट्लकारस्य मध्यमपुरुषस्य द्विवचनं लिखत।
(iii) 'भ्रम्' धातो: लोट्लकारस्य प्रथमपुरुषस्य बहुवचनं लिखत।
(iv) 'इष्' धातो: लट्लकारस्य प्रथमपुरुषस्य एकवचनं लिखत।
(v) 'भ्रम्' धातो: विधिलिंगलकारस्य मध्यमपुरुषस्य द्विवचनं लिखत।
(vi) 'इष्' धातो: लट्लकारस्य मध्यमपुरुषस्य बहुवचनं लिखत।
(vii) 'भ्रम्' धातो: लोट्लकारस्य प्रथमपुरुषस्य एकवचनं लिखत।
(viii) 'इष्' धातो: लंगलकारस्य मध्यमपुरुषस्य द्विवचनं लिखत।
(ix) 'भ्रम्' धातो: लृट्लकारस्य उत्तमपुरुषस्य बहुवचनं लिखत।
(x) 'इष्' धातो: लोट्लकारस्य मध्यमपुरुषस्य द्विवचनं लिखत।
टिप्पणियाँ
एक टिप्पणी भेजें
आपका बहुत-बहुत धन्यवाद....🙏🏻🙏🏻🙏🏻