Class IX Sanskrit Grammar test (कक्षा IX संस्कृत व्याकरण कक्षा परीक्षा)
पाठ 3 सन्धि
पाठ 4 शब्दरूप (बालक, बालिका, फल, राजा)
पाठ 5 धातु रूप (पठ् धातु तथा अन्य धातुएँ पठ् के आधार पर पाँचों लकारों में)
पाठ 6 उपसर्ग
पाठ 7 अव्यय
1- प्रत्याहार सूत्र लिखें तथा कोई छह प्रत्याहार बनाएँ- 20
2- उचित विकल्पं चित्वा उत्तरं लिखत- (संधि संबंधी) 10x1=10
(i) 'गज + इन्द्र' इत्यस्य संधि रूपं किम्?
(A) गजेन्द्र
(B) गजिन्द्र
(C) गजीन्द्र
(D) गज्जेन्द्र
(ii) 'महा + ऋषिः' इत्यस्य संधि रूपं किम्?
(A) महारिषिः
(B) महाऋषिः
(C) महर्षिः
(D) महाऋशिः
(iii) 'नर + ईश्वरः' इत्यस्य संधि रूपं किम्?
(A) नारीश्वरः
(B) नरेश्वरः
(C) नरैश्वरः
(D) नर्यश्वरः
(iv) 'विद्या + आलयः' इत्यस्य संधि रूपं किम्?
(A) विद्यालयः
(B) विद्याआलयः
(C) विद्येयालयः
(D) विद्दालयः
(v) 'अधि + ईशः' इत्यस्य संधि रूपं किम्?
(A) अधीशः
(B) अधेेशः
(C) अधिशः
(D) अध्यीशः
(vi) 'सु + औषधम्' इत्यस्य संधि रूपं किम्?
(A) सऔषधम्
(B) सौषधम्
(C) सुषधम्
(D) सुशधम्
(vii) 'सुर + इन्द्रः' इत्यस्य संधि रूपं किम्?
(A) सुरेन्द्रः
(B) सुरिन्द्रः
(C) सुरीन्द्रः
(D) सुरेन्द्रम्
(viii) 'अग्नि + इष्टम्' इत्यस्य संधि रूपं किम्?
(A) अग्नेष्टम्
(B) अग्निश्टम्
(C) अग्निष्टम्
(D) अग्नीतम्
(ix) 'शिव + आलयः' इत्यस्य संधि रूपं किम्?
(A) शिवालयः
(B) शिवालयः
(C) शिवालय
(D) शैलयः
(x) 'कवि + ईश्वरः' इत्यस्य संधि रूपं किम्?
(A) कव्यीश्वरः
(B) कवीश्वरः
(C) कविश्वरः
(D) कवेश्वरः
3- उचित विकल्पं चित्वा उत्तरं लिखत- (शब्द रूप संबंधी) 10x1=10
(i) 'बालक' शब्दस्य प्रथमा विभक्तिः बहुवचनं किम्?
(A) बालकाः
(B) बालकम्
(C) बालकैः
(D) बालके
(ii) 'बालिका' शब्दस्य सप्तमी विभक्तिः एकवचनं किम्?
(A) बालिकायाम्
(B) बालिकायाः
(C) बालिकायै
(D) बालिकासु
(iii) 'फल' शब्दस्य चतुर्थी विभक्तिः बहुवचनं किम्?
(A) फलाय
(B) फलेभ्यः
(C) फलानि
(D) फले
(iv) 'राजन्' शब्दस्य षष्ठी विभक्तिः एकवचनं किम्?
(A) राज्ञः
(B) राजे
(C) राजानः
(D) राजभिः
(v) 'बालक' शब्दस्य द्वितीया विभक्तिः द्विवचनं किम्?
(A) बालकौ
(B) बालके
(C) बालकम्
(D) बालकान्
(vi) 'बालिका' शब्दस्य पञ्चमी विभक्तिः एकवचनं किम्?
(A) बालिकायाः
(B) बालिकायाम्
(C) बालिकायै
(D) बालिकात्
(vii) 'फल' शब्दस्य सप्तमी विभक्तिः बहुवचनं किम्?
(A) फले
(B) फलाय
(C) फलेषु
(D) फलानि
(viii) 'राजन्' शब्दस्य तृतीया विभक्तिः द्विवचनं किम्?
(A) राजाभ्याम्
(B) राजानौ
(C) राजैः
(D) राजानाम्
(ix) 'बालक' शब्दस्य षष्ठी विभक्तिः बहुवचनं किम्?
(A) बालकस्य
(B) बालकयोः
(C) बालकानाम्
(D) बालकाभ्याम्
(x) 'राजन्' शब्दस्य सप्तमी विभक्तिः एकवचनं किम्?
(A) राजे
(B) राजन्
(C) राजानः
(D) राजभिः
4- उचित विकल्पं चित्वा उत्तरं लिखत- (धातु रूप संबंधी) 10x1=10
(i) 'पठ्' धातोः लट् (वर्तमान) लकारस्य प्रथमपुरुष एकवचनं किम्?
(A) पठामि
(B) पठसि
(C) पठति
(D) पठन्ति
(ii) 'पठ्' धातोः लङ् (भूतकाल) लकारस्य मध्यमपुरुष बहुवचनं किम्?
(A) अपठत्
(B) अपठताम्
(C) अपठथ
(D) अपठन्
(iii) 'पठ्' धातोः विधिलिङ् (आगत्य) लकारस्य प्रथमपुरुष बहुवचनं किम्?
(A) पठेयुः
(B) पठेत
(C) पठेयात्
(D) पठेयम्
(iv) 'पठ्' धातोः लोट् (आदेश) लकारस्य मध्यमपुरुष एकवचनं किम्?
(A) पठतु
(B) पठन्तु
(C) पठ
(D) पठेथ
(v) 'पठ्' धातोः लृट् (भविष्यत्) लकारस्य प्रथमपुरुष एकवचनं किम्?
(A) पठिष्यति
(B) पठिष्यसि
(C) पठिष्यामि
(D) पठिष्यन्ति
(vi) 'गम्' धातोः लङ् (भूतकाल) लकारस्य प्रथमपुरुष बहुवचनं किम्?
(A) अगच्छन्ति
(B) अगच्छत
(C) अगच्छन्
(D) अगमिष्यति
(vii) 'खाद्' धातोः लृट् (भविष्यत्) लकारस्य मध्यमपुरुष द्विवचनं किम्?
(A) खादिष्यथः
(B) खादिष्यसि
(C) खादिष्यति
(D) खादिष्यतः
(viii) 'लिख्' धातोः विधिलिङ् (आगत्य) लकारस्य प्रथमपुरुष एकवचनं किम्?
(A) लेखेत्
(B) लिखेत्
(C) लिखेः
(D) लिखेयुः
(ix) 'गम्' धातोः लोट् (आदेश) लकारस्य प्रथमपुरुष बहुवचनं किम्?
(A) गच्छतु
(B) गच्छन्तु
(C) गच्छामि
(D) गच्छथ
(x) 'क्रीड्' धातोः लट् (वर्तमान) लकारस्य मध्यमपुरुष एकवचनं किम्?
(A) क्रीडामि
(B) क्रीडसि
(C) क्रीडति
(D) क्रीडन्ति
5- उचित विकल्पं चित्वा उत्तरं लिखत- (उपसर्ग संबंधी) 10x1=10
(i) 'प्र' उपसर्गं प्रयुज्य 'गम्' धातोः यथोचितं रूपं किम्?
(A) प्रतिगच्छति
(B) प्रगच्छति
(C) प्रगमिष्यति
(D) प्रगतवान्
(ii) 'वि' उपसर्गस्य प्रयोगे 'ज्ञा' धातोः यथोचितं रूपं किम्?
(A) विज्ञायते
(B) विज्ञेयते
(C) विज्ञास्यति
(D) विज्ञातः
(iii) 'सम्' उपसर्गं प्रयुज्य 'गम्' धातोः यथोचितं रूपं किम्?
(A) संगच्छति
(B) संगमिष्यति
(C) संगच्छन्ति
(D) सर्वे उचिताः
(iv) 'अभि' उपसर्गस्य प्रयोगे 'भाष्' धातोः यथोचितं रूपं किम्?
(A) अभिभाषते
(B) अभिभाषिष्यति
(C) अभिभाष्यते
(D) अभिभाषितः
(v) 'उद्' उपसर्गं प्रयुज्य 'गम्' धातोः यथोचितं रूपं किम्?
(A) उद्गच्छति
(B) उद्गमिष्यति
(C) उद्गच्छन्ति
(D) सर्वे उचिताः
(vi) 'नि' उपसर्गस्य प्रयोगे 'पत्' धातोः यथोचितं रूपं किम्?
(A) निपतति
(B) निपतनं
(C) निपतिष्यति
(D) निपातः
(vii) 'अधि' उपसर्गस्य प्रयोगे 'ईक्ष्' धातोः यथोचितं रूपं किम्?
(A) अधीक्षते
(B) अधीक्ष्यते
(C) अधीक्ष्यति
(D) अधीक्षितः
(viii) 'अप' उपसर्गं प्रयुज्य 'हन्' धातोः यथोचितं रूपं किम्?
(A) अपहन्ति
(B) अपहन्ति
(C) अपहंस्यति
(D) अपहतः
(ix) 'परि' उपसर्गस्य प्रयोगे 'क्रीड्' धातोः यथोचितं रूपं किम्?
(A) परिक्रीडति
(B) परिक्रीडिष्यति
(C) परिक्रीड्यते
(D) परिक्रीडितः
(x) 'निर्' उपसर्गं प्रयुज्य 'वह्' धातोः यथोचितं रूपं किम्?
(A) निर्वहति
(B) निर्वहिष्यति
(C) निर्वहन्ति
(D) सर्वे उचिताः
6- वाक्येषु अव्ययपदानि चित्वा लिखत- 10x1=10
(i) रामः गृहम् गच्छति किन्तु लक्ष्मणः वनं गच्छति।
(ii) यदि त्वं पठसि तर्हि परीक्षायाम् सफलः भविष्यसि।
(iii) सः शीघ्रं विद्यालयं गतवान् किन्तु अहं शनैः गच्छामि।
(iv) गुरवः सर्वदा शिष्यान् हिताय शिक्षयन्ति।
(v) माता पुत्रं प्रेम्णा पश्यति यथा पिताऽपि तथा।
(vi) एषः छात्रः बहु मनः पूर्वकं पठति।
(vii) कदाचित् वयं भ्रमणाय गच्छामः।
(viii) सः अस्मिन्प्रश्ने नूनं सम्यक् उत्तरं दास्यति।
(ix) बालकः वनं गत्वा फलं आनयति।
(x) सर्वे छात्राः विद्यालये अपि पठन्ति गृहं गत्वा अपि पठन्ति।
टिप्पणियाँ
एक टिप्पणी भेजें
आपका बहुत-बहुत धन्यवाद....🙏🏻🙏🏻🙏🏻